Declension table of ?gṛhamukha

Deva

MasculineSingularDualPlural
Nominativegṛhamukhaḥ gṛhamukhau gṛhamukhāḥ
Vocativegṛhamukha gṛhamukhau gṛhamukhāḥ
Accusativegṛhamukham gṛhamukhau gṛhamukhān
Instrumentalgṛhamukheṇa gṛhamukhābhyām gṛhamukhaiḥ gṛhamukhebhiḥ
Dativegṛhamukhāya gṛhamukhābhyām gṛhamukhebhyaḥ
Ablativegṛhamukhāt gṛhamukhābhyām gṛhamukhebhyaḥ
Genitivegṛhamukhasya gṛhamukhayoḥ gṛhamukhāṇām
Locativegṛhamukhe gṛhamukhayoḥ gṛhamukheṣu

Compound gṛhamukha -

Adverb -gṛhamukham -gṛhamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria