Declension table of ?gṛhamegha

Deva

MasculineSingularDualPlural
Nominativegṛhameghaḥ gṛhameghau gṛhameghāḥ
Vocativegṛhamegha gṛhameghau gṛhameghāḥ
Accusativegṛhamegham gṛhameghau gṛhameghān
Instrumentalgṛhamegheṇa gṛhameghābhyām gṛhameghaiḥ gṛhameghebhiḥ
Dativegṛhameghāya gṛhameghābhyām gṛhameghebhyaḥ
Ablativegṛhameghāt gṛhameghābhyām gṛhameghebhyaḥ
Genitivegṛhameghasya gṛhameghayoḥ gṛhameghāṇām
Locativegṛhameghe gṛhameghayoḥ gṛhamegheṣu

Compound gṛhamegha -

Adverb -gṛhamegham -gṛhameghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria