Declension table of ?gṛhamedhīyā

Deva

FeminineSingularDualPlural
Nominativegṛhamedhīyā gṛhamedhīye gṛhamedhīyāḥ
Vocativegṛhamedhīye gṛhamedhīye gṛhamedhīyāḥ
Accusativegṛhamedhīyām gṛhamedhīye gṛhamedhīyāḥ
Instrumentalgṛhamedhīyayā gṛhamedhīyābhyām gṛhamedhīyābhiḥ
Dativegṛhamedhīyāyai gṛhamedhīyābhyām gṛhamedhīyābhyaḥ
Ablativegṛhamedhīyāyāḥ gṛhamedhīyābhyām gṛhamedhīyābhyaḥ
Genitivegṛhamedhīyāyāḥ gṛhamedhīyayoḥ gṛhamedhīyānām
Locativegṛhamedhīyāyām gṛhamedhīyayoḥ gṛhamedhīyāsu

Adverb -gṛhamedhīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria