Declension table of ?gṛhamedhā

Deva

FeminineSingularDualPlural
Nominativegṛhamedhā gṛhamedhe gṛhamedhāḥ
Vocativegṛhamedhe gṛhamedhe gṛhamedhāḥ
Accusativegṛhamedhām gṛhamedhe gṛhamedhāḥ
Instrumentalgṛhamedhayā gṛhamedhābhyām gṛhamedhābhiḥ
Dativegṛhamedhāyai gṛhamedhābhyām gṛhamedhābhyaḥ
Ablativegṛhamedhāyāḥ gṛhamedhābhyām gṛhamedhābhyaḥ
Genitivegṛhamedhāyāḥ gṛhamedhayoḥ gṛhamedhānām
Locativegṛhamedhāyām gṛhamedhayoḥ gṛhamedhāsu

Adverb -gṛhamedham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria