Declension table of gṛhamedha

Deva

NeuterSingularDualPlural
Nominativegṛhamedham gṛhamedhe gṛhamedhāni
Vocativegṛhamedha gṛhamedhe gṛhamedhāni
Accusativegṛhamedham gṛhamedhe gṛhamedhāni
Instrumentalgṛhamedhena gṛhamedhābhyām gṛhamedhaiḥ
Dativegṛhamedhāya gṛhamedhābhyām gṛhamedhebhyaḥ
Ablativegṛhamedhāt gṛhamedhābhyām gṛhamedhebhyaḥ
Genitivegṛhamedhasya gṛhamedhayoḥ gṛhamedhānām
Locativegṛhamedhe gṛhamedhayoḥ gṛhamedheṣu

Compound gṛhamedha -

Adverb -gṛhamedham -gṛhamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria