Declension table of ?gṛhamayūra

Deva

MasculineSingularDualPlural
Nominativegṛhamayūraḥ gṛhamayūrau gṛhamayūrāḥ
Vocativegṛhamayūra gṛhamayūrau gṛhamayūrāḥ
Accusativegṛhamayūram gṛhamayūrau gṛhamayūrān
Instrumentalgṛhamayūreṇa gṛhamayūrābhyām gṛhamayūraiḥ gṛhamayūrebhiḥ
Dativegṛhamayūrāya gṛhamayūrābhyām gṛhamayūrebhyaḥ
Ablativegṛhamayūrāt gṛhamayūrābhyām gṛhamayūrebhyaḥ
Genitivegṛhamayūrasya gṛhamayūrayoḥ gṛhamayūrāṇām
Locativegṛhamayūre gṛhamayūrayoḥ gṛhamayūreṣu

Compound gṛhamayūra -

Adverb -gṛhamayūram -gṛhamayūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria