Declension table of ?gṛhamārjanī

Deva

FeminineSingularDualPlural
Nominativegṛhamārjanī gṛhamārjanyau gṛhamārjanyaḥ
Vocativegṛhamārjani gṛhamārjanyau gṛhamārjanyaḥ
Accusativegṛhamārjanīm gṛhamārjanyau gṛhamārjanīḥ
Instrumentalgṛhamārjanyā gṛhamārjanībhyām gṛhamārjanībhiḥ
Dativegṛhamārjanyai gṛhamārjanībhyām gṛhamārjanībhyaḥ
Ablativegṛhamārjanyāḥ gṛhamārjanībhyām gṛhamārjanībhyaḥ
Genitivegṛhamārjanyāḥ gṛhamārjanyoḥ gṛhamārjanīnām
Locativegṛhamārjanyām gṛhamārjanyoḥ gṛhamārjanīṣu

Compound gṛhamārjani - gṛhamārjanī -

Adverb -gṛhamārjani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria