Declension table of ?gṛhamaṇi

Deva

MasculineSingularDualPlural
Nominativegṛhamaṇiḥ gṛhamaṇī gṛhamaṇayaḥ
Vocativegṛhamaṇe gṛhamaṇī gṛhamaṇayaḥ
Accusativegṛhamaṇim gṛhamaṇī gṛhamaṇīn
Instrumentalgṛhamaṇinā gṛhamaṇibhyām gṛhamaṇibhiḥ
Dativegṛhamaṇaye gṛhamaṇibhyām gṛhamaṇibhyaḥ
Ablativegṛhamaṇeḥ gṛhamaṇibhyām gṛhamaṇibhyaḥ
Genitivegṛhamaṇeḥ gṛhamaṇyoḥ gṛhamaṇīnām
Locativegṛhamaṇau gṛhamaṇyoḥ gṛhamaṇiṣu

Compound gṛhamaṇi -

Adverb -gṛhamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria