Declension table of ?gṛhakarman

Deva

NeuterSingularDualPlural
Nominativegṛhakarma gṛhakarmaṇī gṛhakarmāṇi
Vocativegṛhakarman gṛhakarma gṛhakarmaṇī gṛhakarmāṇi
Accusativegṛhakarma gṛhakarmaṇī gṛhakarmāṇi
Instrumentalgṛhakarmaṇā gṛhakarmabhyām gṛhakarmabhiḥ
Dativegṛhakarmaṇe gṛhakarmabhyām gṛhakarmabhyaḥ
Ablativegṛhakarmaṇaḥ gṛhakarmabhyām gṛhakarmabhyaḥ
Genitivegṛhakarmaṇaḥ gṛhakarmaṇoḥ gṛhakarmaṇām
Locativegṛhakarmaṇi gṛhakarmaṇoḥ gṛhakarmasu

Compound gṛhakarma -

Adverb -gṛhakarma -gṛhakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria