Declension table of ?gṛhakarmakara

Deva

MasculineSingularDualPlural
Nominativegṛhakarmakaraḥ gṛhakarmakarau gṛhakarmakarāḥ
Vocativegṛhakarmakara gṛhakarmakarau gṛhakarmakarāḥ
Accusativegṛhakarmakaram gṛhakarmakarau gṛhakarmakarān
Instrumentalgṛhakarmakareṇa gṛhakarmakarābhyām gṛhakarmakaraiḥ gṛhakarmakarebhiḥ
Dativegṛhakarmakarāya gṛhakarmakarābhyām gṛhakarmakarebhyaḥ
Ablativegṛhakarmakarāt gṛhakarmakarābhyām gṛhakarmakarebhyaḥ
Genitivegṛhakarmakarasya gṛhakarmakarayoḥ gṛhakarmakarāṇām
Locativegṛhakarmakare gṛhakarmakarayoḥ gṛhakarmakareṣu

Compound gṛhakarmakara -

Adverb -gṛhakarmakaram -gṛhakarmakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria