Declension table of ?gṛhakarmadāsa

Deva

MasculineSingularDualPlural
Nominativegṛhakarmadāsaḥ gṛhakarmadāsau gṛhakarmadāsāḥ
Vocativegṛhakarmadāsa gṛhakarmadāsau gṛhakarmadāsāḥ
Accusativegṛhakarmadāsam gṛhakarmadāsau gṛhakarmadāsān
Instrumentalgṛhakarmadāsena gṛhakarmadāsābhyām gṛhakarmadāsaiḥ gṛhakarmadāsebhiḥ
Dativegṛhakarmadāsāya gṛhakarmadāsābhyām gṛhakarmadāsebhyaḥ
Ablativegṛhakarmadāsāt gṛhakarmadāsābhyām gṛhakarmadāsebhyaḥ
Genitivegṛhakarmadāsasya gṛhakarmadāsayoḥ gṛhakarmadāsānām
Locativegṛhakarmadāse gṛhakarmadāsayoḥ gṛhakarmadāseṣu

Compound gṛhakarmadāsa -

Adverb -gṛhakarmadāsam -gṛhakarmadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria