Declension table of ?gṛhakārya

Deva

NeuterSingularDualPlural
Nominativegṛhakāryam gṛhakārye gṛhakāryāṇi
Vocativegṛhakārya gṛhakārye gṛhakāryāṇi
Accusativegṛhakāryam gṛhakārye gṛhakāryāṇi
Instrumentalgṛhakāryeṇa gṛhakāryābhyām gṛhakāryaiḥ
Dativegṛhakāryāya gṛhakāryābhyām gṛhakāryebhyaḥ
Ablativegṛhakāryāt gṛhakāryābhyām gṛhakāryebhyaḥ
Genitivegṛhakāryasya gṛhakāryayoḥ gṛhakāryāṇām
Locativegṛhakārye gṛhakāryayoḥ gṛhakāryeṣu

Compound gṛhakārya -

Adverb -gṛhakāryam -gṛhakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria