Declension table of ?gṛhakṣetrin

Deva

NeuterSingularDualPlural
Nominativegṛhakṣetri gṛhakṣetriṇī gṛhakṣetrīṇi
Vocativegṛhakṣetrin gṛhakṣetri gṛhakṣetriṇī gṛhakṣetrīṇi
Accusativegṛhakṣetri gṛhakṣetriṇī gṛhakṣetrīṇi
Instrumentalgṛhakṣetriṇā gṛhakṣetribhyām gṛhakṣetribhiḥ
Dativegṛhakṣetriṇe gṛhakṣetribhyām gṛhakṣetribhyaḥ
Ablativegṛhakṣetriṇaḥ gṛhakṣetribhyām gṛhakṣetribhyaḥ
Genitivegṛhakṣetriṇaḥ gṛhakṣetriṇoḥ gṛhakṣetriṇām
Locativegṛhakṣetriṇi gṛhakṣetriṇoḥ gṛhakṣetriṣu

Compound gṛhakṣetri -

Adverb -gṛhakṣetri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria