Declension table of ?gṛhakṣetrin

Deva

MasculineSingularDualPlural
Nominativegṛhakṣetrī gṛhakṣetriṇau gṛhakṣetriṇaḥ
Vocativegṛhakṣetrin gṛhakṣetriṇau gṛhakṣetriṇaḥ
Accusativegṛhakṣetriṇam gṛhakṣetriṇau gṛhakṣetriṇaḥ
Instrumentalgṛhakṣetriṇā gṛhakṣetribhyām gṛhakṣetribhiḥ
Dativegṛhakṣetriṇe gṛhakṣetribhyām gṛhakṣetribhyaḥ
Ablativegṛhakṣetriṇaḥ gṛhakṣetribhyām gṛhakṣetribhyaḥ
Genitivegṛhakṣetriṇaḥ gṛhakṣetriṇoḥ gṛhakṣetriṇām
Locativegṛhakṣetriṇi gṛhakṣetriṇoḥ gṛhakṣetriṣu

Compound gṛhakṣetri -

Adverb -gṛhakṣetri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria