Declension table of ?gṛhakṣata

Deva

MasculineSingularDualPlural
Nominativegṛhakṣataḥ gṛhakṣatau gṛhakṣatāḥ
Vocativegṛhakṣata gṛhakṣatau gṛhakṣatāḥ
Accusativegṛhakṣatam gṛhakṣatau gṛhakṣatān
Instrumentalgṛhakṣatena gṛhakṣatābhyām gṛhakṣataiḥ gṛhakṣatebhiḥ
Dativegṛhakṣatāya gṛhakṣatābhyām gṛhakṣatebhyaḥ
Ablativegṛhakṣatāt gṛhakṣatābhyām gṛhakṣatebhyaḥ
Genitivegṛhakṣatasya gṛhakṣatayoḥ gṛhakṣatānām
Locativegṛhakṣate gṛhakṣatayoḥ gṛhakṣateṣu

Compound gṛhakṣata -

Adverb -gṛhakṣatam -gṛhakṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria