Declension table of ?gṛhakṛtya

Deva

NeuterSingularDualPlural
Nominativegṛhakṛtyam gṛhakṛtye gṛhakṛtyāni
Vocativegṛhakṛtya gṛhakṛtye gṛhakṛtyāni
Accusativegṛhakṛtyam gṛhakṛtye gṛhakṛtyāni
Instrumentalgṛhakṛtyena gṛhakṛtyābhyām gṛhakṛtyaiḥ
Dativegṛhakṛtyāya gṛhakṛtyābhyām gṛhakṛtyebhyaḥ
Ablativegṛhakṛtyāt gṛhakṛtyābhyām gṛhakṛtyebhyaḥ
Genitivegṛhakṛtyasya gṛhakṛtyayoḥ gṛhakṛtyānām
Locativegṛhakṛtye gṛhakṛtyayoḥ gṛhakṛtyeṣu

Compound gṛhakṛtya -

Adverb -gṛhakṛtyam -gṛhakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria