Declension table of ?gṛhajātā

Deva

FeminineSingularDualPlural
Nominativegṛhajātā gṛhajāte gṛhajātāḥ
Vocativegṛhajāte gṛhajāte gṛhajātāḥ
Accusativegṛhajātām gṛhajāte gṛhajātāḥ
Instrumentalgṛhajātayā gṛhajātābhyām gṛhajātābhiḥ
Dativegṛhajātāyai gṛhajātābhyām gṛhajātābhyaḥ
Ablativegṛhajātāyāḥ gṛhajātābhyām gṛhajātābhyaḥ
Genitivegṛhajātāyāḥ gṛhajātayoḥ gṛhajātānām
Locativegṛhajātāyām gṛhajātayoḥ gṛhajātāsu

Adverb -gṛhajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria