Declension table of ?gṛhahan

Deva

NeuterSingularDualPlural
Nominativegṛhahaḥ gṛhahṇī gṛhahaṇī gṛhahāṇi
Vocativegṛhahaḥ gṛhahṇī gṛhahaṇī gṛhahāṇi
Accusativegṛhahaḥ gṛhahṇī gṛhahaṇī gṛhahāṇi
Instrumentalgṛhahṇā gṛhahobhyām gṛhahobhiḥ
Dativegṛhahṇe gṛhahobhyām gṛhahobhyaḥ
Ablativegṛhahṇaḥ gṛhahobhyām gṛhahobhyaḥ
Genitivegṛhahṇaḥ gṛhahṇoḥ gṛhahṇām
Locativegṛhahṇi gṛhahaṇi gṛhahṇoḥ gṛhahaḥsu

Compound gṛhahar - gṛhahas -

Adverb -gṛhahar

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria