Declension table of ?gṛhagopikā

Deva

FeminineSingularDualPlural
Nominativegṛhagopikā gṛhagopike gṛhagopikāḥ
Vocativegṛhagopike gṛhagopike gṛhagopikāḥ
Accusativegṛhagopikām gṛhagopike gṛhagopikāḥ
Instrumentalgṛhagopikayā gṛhagopikābhyām gṛhagopikābhiḥ
Dativegṛhagopikāyai gṛhagopikābhyām gṛhagopikābhyaḥ
Ablativegṛhagopikāyāḥ gṛhagopikābhyām gṛhagopikābhyaḥ
Genitivegṛhagopikāyāḥ gṛhagopikayoḥ gṛhagopikāṇām
Locativegṛhagopikāyām gṛhagopikayoḥ gṛhagopikāsu

Adverb -gṛhagopikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria