Declension table of ?gṛhagodhikā

Deva

FeminineSingularDualPlural
Nominativegṛhagodhikā gṛhagodhike gṛhagodhikāḥ
Vocativegṛhagodhike gṛhagodhike gṛhagodhikāḥ
Accusativegṛhagodhikām gṛhagodhike gṛhagodhikāḥ
Instrumentalgṛhagodhikayā gṛhagodhikābhyām gṛhagodhikābhiḥ
Dativegṛhagodhikāyai gṛhagodhikābhyām gṛhagodhikābhyaḥ
Ablativegṛhagodhikāyāḥ gṛhagodhikābhyām gṛhagodhikābhyaḥ
Genitivegṛhagodhikāyāḥ gṛhagodhikayoḥ gṛhagodhikānām
Locativegṛhagodhikāyām gṛhagodhikayoḥ gṛhagodhikāsu

Adverb -gṛhagodhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria