Declension table of ?gṛhadīpti

Deva

FeminineSingularDualPlural
Nominativegṛhadīptiḥ gṛhadīptī gṛhadīptayaḥ
Vocativegṛhadīpte gṛhadīptī gṛhadīptayaḥ
Accusativegṛhadīptim gṛhadīptī gṛhadīptīḥ
Instrumentalgṛhadīptyā gṛhadīptibhyām gṛhadīptibhiḥ
Dativegṛhadīptyai gṛhadīptaye gṛhadīptibhyām gṛhadīptibhyaḥ
Ablativegṛhadīptyāḥ gṛhadīpteḥ gṛhadīptibhyām gṛhadīptibhyaḥ
Genitivegṛhadīptyāḥ gṛhadīpteḥ gṛhadīptyoḥ gṛhadīptīnām
Locativegṛhadīptyām gṛhadīptau gṛhadīptyoḥ gṛhadīptiṣu

Compound gṛhadīpti -

Adverb -gṛhadīpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria