Declension table of ?gṛhadhūma

Deva

MasculineSingularDualPlural
Nominativegṛhadhūmaḥ gṛhadhūmau gṛhadhūmāḥ
Vocativegṛhadhūma gṛhadhūmau gṛhadhūmāḥ
Accusativegṛhadhūmam gṛhadhūmau gṛhadhūmān
Instrumentalgṛhadhūmena gṛhadhūmābhyām gṛhadhūmaiḥ gṛhadhūmebhiḥ
Dativegṛhadhūmāya gṛhadhūmābhyām gṛhadhūmebhyaḥ
Ablativegṛhadhūmāt gṛhadhūmābhyām gṛhadhūmebhyaḥ
Genitivegṛhadhūmasya gṛhadhūmayoḥ gṛhadhūmānām
Locativegṛhadhūme gṛhadhūmayoḥ gṛhadhūmeṣu

Compound gṛhadhūma -

Adverb -gṛhadhūmam -gṛhadhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria