Declension table of ?gṛhadevatā

Deva

FeminineSingularDualPlural
Nominativegṛhadevatā gṛhadevate gṛhadevatāḥ
Vocativegṛhadevate gṛhadevate gṛhadevatāḥ
Accusativegṛhadevatām gṛhadevate gṛhadevatāḥ
Instrumentalgṛhadevatayā gṛhadevatābhyām gṛhadevatābhiḥ
Dativegṛhadevatāyai gṛhadevatābhyām gṛhadevatābhyaḥ
Ablativegṛhadevatāyāḥ gṛhadevatābhyām gṛhadevatābhyaḥ
Genitivegṛhadevatāyāḥ gṛhadevatayoḥ gṛhadevatānām
Locativegṛhadevatāyām gṛhadevatayoḥ gṛhadevatāsu

Adverb -gṛhadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria