Declension table of ?gṛhadāsikā

Deva

FeminineSingularDualPlural
Nominativegṛhadāsikā gṛhadāsike gṛhadāsikāḥ
Vocativegṛhadāsike gṛhadāsike gṛhadāsikāḥ
Accusativegṛhadāsikām gṛhadāsike gṛhadāsikāḥ
Instrumentalgṛhadāsikayā gṛhadāsikābhyām gṛhadāsikābhiḥ
Dativegṛhadāsikāyai gṛhadāsikābhyām gṛhadāsikābhyaḥ
Ablativegṛhadāsikāyāḥ gṛhadāsikābhyām gṛhadāsikābhyaḥ
Genitivegṛhadāsikāyāḥ gṛhadāsikayoḥ gṛhadāsikānām
Locativegṛhadāsikāyām gṛhadāsikayoḥ gṛhadāsikāsu

Adverb -gṛhadāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria