Declension table of ?gṛhadāsī

Deva

FeminineSingularDualPlural
Nominativegṛhadāsī gṛhadāsyau gṛhadāsyaḥ
Vocativegṛhadāsi gṛhadāsyau gṛhadāsyaḥ
Accusativegṛhadāsīm gṛhadāsyau gṛhadāsīḥ
Instrumentalgṛhadāsyā gṛhadāsībhyām gṛhadāsībhiḥ
Dativegṛhadāsyai gṛhadāsībhyām gṛhadāsībhyaḥ
Ablativegṛhadāsyāḥ gṛhadāsībhyām gṛhadāsībhyaḥ
Genitivegṛhadāsyāḥ gṛhadāsyoḥ gṛhadāsīnām
Locativegṛhadāsyām gṛhadāsyoḥ gṛhadāsīṣu

Compound gṛhadāsi - gṛhadāsī -

Adverb -gṛhadāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria