Declension table of ?gṛhadāsa

Deva

MasculineSingularDualPlural
Nominativegṛhadāsaḥ gṛhadāsau gṛhadāsāḥ
Vocativegṛhadāsa gṛhadāsau gṛhadāsāḥ
Accusativegṛhadāsam gṛhadāsau gṛhadāsān
Instrumentalgṛhadāsena gṛhadāsābhyām gṛhadāsaiḥ gṛhadāsebhiḥ
Dativegṛhadāsāya gṛhadāsābhyām gṛhadāsebhyaḥ
Ablativegṛhadāsāt gṛhadāsābhyām gṛhadāsebhyaḥ
Genitivegṛhadāsasya gṛhadāsayoḥ gṛhadāsānām
Locativegṛhadāse gṛhadāsayoḥ gṛhadāseṣu

Compound gṛhadāsa -

Adverb -gṛhadāsam -gṛhadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria