Declension table of ?gṛhacaṭaka

Deva

MasculineSingularDualPlural
Nominativegṛhacaṭakaḥ gṛhacaṭakau gṛhacaṭakāḥ
Vocativegṛhacaṭaka gṛhacaṭakau gṛhacaṭakāḥ
Accusativegṛhacaṭakam gṛhacaṭakau gṛhacaṭakān
Instrumentalgṛhacaṭakena gṛhacaṭakābhyām gṛhacaṭakaiḥ gṛhacaṭakebhiḥ
Dativegṛhacaṭakāya gṛhacaṭakābhyām gṛhacaṭakebhyaḥ
Ablativegṛhacaṭakāt gṛhacaṭakābhyām gṛhacaṭakebhyaḥ
Genitivegṛhacaṭakasya gṛhacaṭakayoḥ gṛhacaṭakānām
Locativegṛhacaṭake gṛhacaṭakayoḥ gṛhacaṭakeṣu

Compound gṛhacaṭaka -

Adverb -gṛhacaṭakam -gṛhacaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria