Declension table of ?gṛhabhūmi

Deva

FeminineSingularDualPlural
Nominativegṛhabhūmiḥ gṛhabhūmī gṛhabhūmayaḥ
Vocativegṛhabhūme gṛhabhūmī gṛhabhūmayaḥ
Accusativegṛhabhūmim gṛhabhūmī gṛhabhūmīḥ
Instrumentalgṛhabhūmyā gṛhabhūmibhyām gṛhabhūmibhiḥ
Dativegṛhabhūmyai gṛhabhūmaye gṛhabhūmibhyām gṛhabhūmibhyaḥ
Ablativegṛhabhūmyāḥ gṛhabhūmeḥ gṛhabhūmibhyām gṛhabhūmibhyaḥ
Genitivegṛhabhūmyāḥ gṛhabhūmeḥ gṛhabhūmyoḥ gṛhabhūmīṇām
Locativegṛhabhūmyām gṛhabhūmau gṛhabhūmyoḥ gṛhabhūmiṣu

Compound gṛhabhūmi -

Adverb -gṛhabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria