Declension table of ?gṛhabhitti

Deva

FeminineSingularDualPlural
Nominativegṛhabhittiḥ gṛhabhittī gṛhabhittayaḥ
Vocativegṛhabhitte gṛhabhittī gṛhabhittayaḥ
Accusativegṛhabhittim gṛhabhittī gṛhabhittīḥ
Instrumentalgṛhabhittyā gṛhabhittibhyām gṛhabhittibhiḥ
Dativegṛhabhittyai gṛhabhittaye gṛhabhittibhyām gṛhabhittibhyaḥ
Ablativegṛhabhittyāḥ gṛhabhitteḥ gṛhabhittibhyām gṛhabhittibhyaḥ
Genitivegṛhabhittyāḥ gṛhabhitteḥ gṛhabhittyoḥ gṛhabhittīnām
Locativegṛhabhittyām gṛhabhittau gṛhabhittyoḥ gṛhabhittiṣu

Compound gṛhabhitti -

Adverb -gṛhabhitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria