Declension table of ?gṛhabhedinī

Deva

FeminineSingularDualPlural
Nominativegṛhabhedinī gṛhabhedinyau gṛhabhedinyaḥ
Vocativegṛhabhedini gṛhabhedinyau gṛhabhedinyaḥ
Accusativegṛhabhedinīm gṛhabhedinyau gṛhabhedinīḥ
Instrumentalgṛhabhedinyā gṛhabhedinībhyām gṛhabhedinībhiḥ
Dativegṛhabhedinyai gṛhabhedinībhyām gṛhabhedinībhyaḥ
Ablativegṛhabhedinyāḥ gṛhabhedinībhyām gṛhabhedinībhyaḥ
Genitivegṛhabhedinyāḥ gṛhabhedinyoḥ gṛhabhedinīnām
Locativegṛhabhedinyām gṛhabhedinyoḥ gṛhabhedinīṣu

Compound gṛhabhedini - gṛhabhedinī -

Adverb -gṛhabhedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria