Declension table of ?gṛhabhartṛ

Deva

MasculineSingularDualPlural
Nominativegṛhabhartā gṛhabhartārau gṛhabhartāraḥ
Vocativegṛhabhartaḥ gṛhabhartārau gṛhabhartāraḥ
Accusativegṛhabhartāram gṛhabhartārau gṛhabhartṝn
Instrumentalgṛhabhartrā gṛhabhartṛbhyām gṛhabhartṛbhiḥ
Dativegṛhabhartre gṛhabhartṛbhyām gṛhabhartṛbhyaḥ
Ablativegṛhabhartuḥ gṛhabhartṛbhyām gṛhabhartṛbhyaḥ
Genitivegṛhabhartuḥ gṛhabhartroḥ gṛhabhartṝṇām
Locativegṛhabhartari gṛhabhartroḥ gṛhabhartṛṣu

Compound gṛhabhartṛ -

Adverb -gṛhabhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria