Declension table of ?gṛhabhadraka

Deva

NeuterSingularDualPlural
Nominativegṛhabhadrakam gṛhabhadrake gṛhabhadrakāṇi
Vocativegṛhabhadraka gṛhabhadrake gṛhabhadrakāṇi
Accusativegṛhabhadrakam gṛhabhadrake gṛhabhadrakāṇi
Instrumentalgṛhabhadrakeṇa gṛhabhadrakābhyām gṛhabhadrakaiḥ
Dativegṛhabhadrakāya gṛhabhadrakābhyām gṛhabhadrakebhyaḥ
Ablativegṛhabhadrakāt gṛhabhadrakābhyām gṛhabhadrakebhyaḥ
Genitivegṛhabhadrakasya gṛhabhadrakayoḥ gṛhabhadrakāṇām
Locativegṛhabhadrake gṛhabhadrakayoḥ gṛhabhadrakeṣu

Compound gṛhabhadraka -

Adverb -gṛhabhadrakam -gṛhabhadrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria