Declension table of ?gṛhāśramin

Deva

MasculineSingularDualPlural
Nominativegṛhāśramī gṛhāśramiṇau gṛhāśramiṇaḥ
Vocativegṛhāśramin gṛhāśramiṇau gṛhāśramiṇaḥ
Accusativegṛhāśramiṇam gṛhāśramiṇau gṛhāśramiṇaḥ
Instrumentalgṛhāśramiṇā gṛhāśramibhyām gṛhāśramibhiḥ
Dativegṛhāśramiṇe gṛhāśramibhyām gṛhāśramibhyaḥ
Ablativegṛhāśramiṇaḥ gṛhāśramibhyām gṛhāśramibhyaḥ
Genitivegṛhāśramiṇaḥ gṛhāśramiṇoḥ gṛhāśramiṇām
Locativegṛhāśramiṇi gṛhāśramiṇoḥ gṛhāśramiṣu

Compound gṛhāśrami -

Adverb -gṛhāśrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria