Declension table of ?gṛhāśrama

Deva

MasculineSingularDualPlural
Nominativegṛhāśramaḥ gṛhāśramau gṛhāśramāḥ
Vocativegṛhāśrama gṛhāśramau gṛhāśramāḥ
Accusativegṛhāśramam gṛhāśramau gṛhāśramān
Instrumentalgṛhāśrameṇa gṛhāśramābhyām gṛhāśramaiḥ gṛhāśramebhiḥ
Dativegṛhāśramāya gṛhāśramābhyām gṛhāśramebhyaḥ
Ablativegṛhāśramāt gṛhāśramābhyām gṛhāśramebhyaḥ
Genitivegṛhāśramasya gṛhāśramayoḥ gṛhāśramāṇām
Locativegṛhāśrame gṛhāśramayoḥ gṛhāśrameṣu

Compound gṛhāśrama -

Adverb -gṛhāśramam -gṛhāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria