Declension table of ?gṛhāyanika

Deva

MasculineSingularDualPlural
Nominativegṛhāyanikaḥ gṛhāyanikau gṛhāyanikāḥ
Vocativegṛhāyanika gṛhāyanikau gṛhāyanikāḥ
Accusativegṛhāyanikam gṛhāyanikau gṛhāyanikān
Instrumentalgṛhāyanikena gṛhāyanikābhyām gṛhāyanikaiḥ gṛhāyanikebhiḥ
Dativegṛhāyanikāya gṛhāyanikābhyām gṛhāyanikebhyaḥ
Ablativegṛhāyanikāt gṛhāyanikābhyām gṛhāyanikebhyaḥ
Genitivegṛhāyanikasya gṛhāyanikayoḥ gṛhāyanikānām
Locativegṛhāyanike gṛhāyanikayoḥ gṛhāyanikeṣu

Compound gṛhāyanika -

Adverb -gṛhāyanikam -gṛhāyanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria