Declension table of ?gṛhāvasthitā

Deva

FeminineSingularDualPlural
Nominativegṛhāvasthitā gṛhāvasthite gṛhāvasthitāḥ
Vocativegṛhāvasthite gṛhāvasthite gṛhāvasthitāḥ
Accusativegṛhāvasthitām gṛhāvasthite gṛhāvasthitāḥ
Instrumentalgṛhāvasthitayā gṛhāvasthitābhyām gṛhāvasthitābhiḥ
Dativegṛhāvasthitāyai gṛhāvasthitābhyām gṛhāvasthitābhyaḥ
Ablativegṛhāvasthitāyāḥ gṛhāvasthitābhyām gṛhāvasthitābhyaḥ
Genitivegṛhāvasthitāyāḥ gṛhāvasthitayoḥ gṛhāvasthitānām
Locativegṛhāvasthitāyām gṛhāvasthitayoḥ gṛhāvasthitāsu

Adverb -gṛhāvasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria