Declension table of ?gṛhāvagrahaṇī

Deva

FeminineSingularDualPlural
Nominativegṛhāvagrahaṇī gṛhāvagrahaṇyau gṛhāvagrahaṇyaḥ
Vocativegṛhāvagrahaṇi gṛhāvagrahaṇyau gṛhāvagrahaṇyaḥ
Accusativegṛhāvagrahaṇīm gṛhāvagrahaṇyau gṛhāvagrahaṇīḥ
Instrumentalgṛhāvagrahaṇyā gṛhāvagrahaṇībhyām gṛhāvagrahaṇībhiḥ
Dativegṛhāvagrahaṇyai gṛhāvagrahaṇībhyām gṛhāvagrahaṇībhyaḥ
Ablativegṛhāvagrahaṇyāḥ gṛhāvagrahaṇībhyām gṛhāvagrahaṇībhyaḥ
Genitivegṛhāvagrahaṇyāḥ gṛhāvagrahaṇyoḥ gṛhāvagrahaṇīnām
Locativegṛhāvagrahaṇyām gṛhāvagrahaṇyoḥ gṛhāvagrahaṇīṣu

Compound gṛhāvagrahaṇi - gṛhāvagrahaṇī -

Adverb -gṛhāvagrahaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria