Declension table of ?gṛhārūḍhacetas

Deva

NeuterSingularDualPlural
Nominativegṛhārūḍhacetaḥ gṛhārūḍhacetasī gṛhārūḍhacetāṃsi
Vocativegṛhārūḍhacetaḥ gṛhārūḍhacetasī gṛhārūḍhacetāṃsi
Accusativegṛhārūḍhacetaḥ gṛhārūḍhacetasī gṛhārūḍhacetāṃsi
Instrumentalgṛhārūḍhacetasā gṛhārūḍhacetobhyām gṛhārūḍhacetobhiḥ
Dativegṛhārūḍhacetase gṛhārūḍhacetobhyām gṛhārūḍhacetobhyaḥ
Ablativegṛhārūḍhacetasaḥ gṛhārūḍhacetobhyām gṛhārūḍhacetobhyaḥ
Genitivegṛhārūḍhacetasaḥ gṛhārūḍhacetasoḥ gṛhārūḍhacetasām
Locativegṛhārūḍhacetasi gṛhārūḍhacetasoḥ gṛhārūḍhacetaḥsu

Compound gṛhārūḍhacetas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria