Declension table of ?gṛhāpaṇa

Deva

MasculineSingularDualPlural
Nominativegṛhāpaṇaḥ gṛhāpaṇau gṛhāpaṇāḥ
Vocativegṛhāpaṇa gṛhāpaṇau gṛhāpaṇāḥ
Accusativegṛhāpaṇam gṛhāpaṇau gṛhāpaṇān
Instrumentalgṛhāpaṇena gṛhāpaṇābhyām gṛhāpaṇaiḥ gṛhāpaṇebhiḥ
Dativegṛhāpaṇāya gṛhāpaṇābhyām gṛhāpaṇebhyaḥ
Ablativegṛhāpaṇāt gṛhāpaṇābhyām gṛhāpaṇebhyaḥ
Genitivegṛhāpaṇasya gṛhāpaṇayoḥ gṛhāpaṇānām
Locativegṛhāpaṇe gṛhāpaṇayoḥ gṛhāpaṇeṣu

Compound gṛhāpaṇa -

Adverb -gṛhāpaṇam -gṛhāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria