Declension table of ?gṛhānubaddhā

Deva

FeminineSingularDualPlural
Nominativegṛhānubaddhā gṛhānubaddhe gṛhānubaddhāḥ
Vocativegṛhānubaddhe gṛhānubaddhe gṛhānubaddhāḥ
Accusativegṛhānubaddhām gṛhānubaddhe gṛhānubaddhāḥ
Instrumentalgṛhānubaddhayā gṛhānubaddhābhyām gṛhānubaddhābhiḥ
Dativegṛhānubaddhāyai gṛhānubaddhābhyām gṛhānubaddhābhyaḥ
Ablativegṛhānubaddhāyāḥ gṛhānubaddhābhyām gṛhānubaddhābhyaḥ
Genitivegṛhānubaddhāyāḥ gṛhānubaddhayoḥ gṛhānubaddhānām
Locativegṛhānubaddhāyām gṛhānubaddhayoḥ gṛhānubaddhāsu

Adverb -gṛhānubaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria