Declension table of ?gṛhānubaddha

Deva

MasculineSingularDualPlural
Nominativegṛhānubaddhaḥ gṛhānubaddhau gṛhānubaddhāḥ
Vocativegṛhānubaddha gṛhānubaddhau gṛhānubaddhāḥ
Accusativegṛhānubaddham gṛhānubaddhau gṛhānubaddhān
Instrumentalgṛhānubaddhena gṛhānubaddhābhyām gṛhānubaddhaiḥ gṛhānubaddhebhiḥ
Dativegṛhānubaddhāya gṛhānubaddhābhyām gṛhānubaddhebhyaḥ
Ablativegṛhānubaddhāt gṛhānubaddhābhyām gṛhānubaddhebhyaḥ
Genitivegṛhānubaddhasya gṛhānubaddhayoḥ gṛhānubaddhānām
Locativegṛhānubaddhe gṛhānubaddhayoḥ gṛhānubaddheṣu

Compound gṛhānubaddha -

Adverb -gṛhānubaddham -gṛhānubaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria