Declension table of ?gṛhāmla

Deva

NeuterSingularDualPlural
Nominativegṛhāmlam gṛhāmle gṛhāmlāni
Vocativegṛhāmla gṛhāmle gṛhāmlāni
Accusativegṛhāmlam gṛhāmle gṛhāmlāni
Instrumentalgṛhāmlena gṛhāmlābhyām gṛhāmlaiḥ
Dativegṛhāmlāya gṛhāmlābhyām gṛhāmlebhyaḥ
Ablativegṛhāmlāt gṛhāmlābhyām gṛhāmlebhyaḥ
Genitivegṛhāmlasya gṛhāmlayoḥ gṛhāmlānām
Locativegṛhāmle gṛhāmlayoḥ gṛhāmleṣu

Compound gṛhāmla -

Adverb -gṛhāmlam -gṛhāmlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria