Declension table of ?gṛhākṣa

Deva

MasculineSingularDualPlural
Nominativegṛhākṣaḥ gṛhākṣau gṛhākṣāḥ
Vocativegṛhākṣa gṛhākṣau gṛhākṣāḥ
Accusativegṛhākṣam gṛhākṣau gṛhākṣān
Instrumentalgṛhākṣeṇa gṛhākṣābhyām gṛhākṣaiḥ gṛhākṣebhiḥ
Dativegṛhākṣāya gṛhākṣābhyām gṛhākṣebhyaḥ
Ablativegṛhākṣāt gṛhākṣābhyām gṛhākṣebhyaḥ
Genitivegṛhākṣasya gṛhākṣayoḥ gṛhākṣāṇām
Locativegṛhākṣe gṛhākṣayoḥ gṛhākṣeṣu

Compound gṛhākṣa -

Adverb -gṛhākṣam -gṛhākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria