Declension table of ?gṛhājira

Deva

NeuterSingularDualPlural
Nominativegṛhājiram gṛhājire gṛhājirāṇi
Vocativegṛhājira gṛhājire gṛhājirāṇi
Accusativegṛhājiram gṛhājire gṛhājirāṇi
Instrumentalgṛhājireṇa gṛhājirābhyām gṛhājiraiḥ
Dativegṛhājirāya gṛhājirābhyām gṛhājirebhyaḥ
Ablativegṛhājirāt gṛhājirābhyām gṛhājirebhyaḥ
Genitivegṛhājirasya gṛhājirayoḥ gṛhājirāṇām
Locativegṛhājire gṛhājirayoḥ gṛhājireṣu

Compound gṛhājira -

Adverb -gṛhājiram -gṛhājirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria