Declension table of ?gṛhāgata

Deva

NeuterSingularDualPlural
Nominativegṛhāgatam gṛhāgate gṛhāgatāni
Vocativegṛhāgata gṛhāgate gṛhāgatāni
Accusativegṛhāgatam gṛhāgate gṛhāgatāni
Instrumentalgṛhāgatena gṛhāgatābhyām gṛhāgataiḥ
Dativegṛhāgatāya gṛhāgatābhyām gṛhāgatebhyaḥ
Ablativegṛhāgatāt gṛhāgatābhyām gṛhāgatebhyaḥ
Genitivegṛhāgatasya gṛhāgatayoḥ gṛhāgatānām
Locativegṛhāgate gṛhāgatayoḥ gṛhāgateṣu

Compound gṛhāgata -

Adverb -gṛhāgatam -gṛhāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria