Declension table of ?gṛhāgata

Deva

MasculineSingularDualPlural
Nominativegṛhāgataḥ gṛhāgatau gṛhāgatāḥ
Vocativegṛhāgata gṛhāgatau gṛhāgatāḥ
Accusativegṛhāgatam gṛhāgatau gṛhāgatān
Instrumentalgṛhāgatena gṛhāgatābhyām gṛhāgataiḥ gṛhāgatebhiḥ
Dativegṛhāgatāya gṛhāgatābhyām gṛhāgatebhyaḥ
Ablativegṛhāgatāt gṛhāgatābhyām gṛhāgatebhyaḥ
Genitivegṛhāgatasya gṛhāgatayoḥ gṛhāgatānām
Locativegṛhāgate gṛhāgatayoḥ gṛhāgateṣu

Compound gṛhāgata -

Adverb -gṛhāgatam -gṛhāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria