Declension table of ?gṛhādhipa

Deva

MasculineSingularDualPlural
Nominativegṛhādhipaḥ gṛhādhipau gṛhādhipāḥ
Vocativegṛhādhipa gṛhādhipau gṛhādhipāḥ
Accusativegṛhādhipam gṛhādhipau gṛhādhipān
Instrumentalgṛhādhipena gṛhādhipābhyām gṛhādhipaiḥ gṛhādhipebhiḥ
Dativegṛhādhipāya gṛhādhipābhyām gṛhādhipebhyaḥ
Ablativegṛhādhipāt gṛhādhipābhyām gṛhādhipebhyaḥ
Genitivegṛhādhipasya gṛhādhipayoḥ gṛhādhipānām
Locativegṛhādhipe gṛhādhipayoḥ gṛhādhipeṣu

Compound gṛhādhipa -

Adverb -gṛhādhipam -gṛhādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria