Declension table of ?gṛhācāra

Deva

MasculineSingularDualPlural
Nominativegṛhācāraḥ gṛhācārau gṛhācārāḥ
Vocativegṛhācāra gṛhācārau gṛhācārāḥ
Accusativegṛhācāram gṛhācārau gṛhācārān
Instrumentalgṛhācāreṇa gṛhācārābhyām gṛhācāraiḥ gṛhācārebhiḥ
Dativegṛhācārāya gṛhācārābhyām gṛhācārebhyaḥ
Ablativegṛhācārāt gṛhācārābhyām gṛhācārebhyaḥ
Genitivegṛhācārasya gṛhācārayoḥ gṛhācārāṇām
Locativegṛhācāre gṛhācārayoḥ gṛhācāreṣu

Compound gṛhācāra -

Adverb -gṛhācāram -gṛhācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria