Declension table of ?gṛhābhipālinī

Deva

FeminineSingularDualPlural
Nominativegṛhābhipālinī gṛhābhipālinyau gṛhābhipālinyaḥ
Vocativegṛhābhipālini gṛhābhipālinyau gṛhābhipālinyaḥ
Accusativegṛhābhipālinīm gṛhābhipālinyau gṛhābhipālinīḥ
Instrumentalgṛhābhipālinyā gṛhābhipālinībhyām gṛhābhipālinībhiḥ
Dativegṛhābhipālinyai gṛhābhipālinībhyām gṛhābhipālinībhyaḥ
Ablativegṛhābhipālinyāḥ gṛhābhipālinībhyām gṛhābhipālinībhyaḥ
Genitivegṛhābhipālinyāḥ gṛhābhipālinyoḥ gṛhābhipālinīnām
Locativegṛhābhipālinyām gṛhābhipālinyoḥ gṛhābhipālinīṣu

Compound gṛhābhipālini - gṛhābhipālinī -

Adverb -gṛhābhipālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria