Declension table of ?gṛhābhipālin

Deva

MasculineSingularDualPlural
Nominativegṛhābhipālī gṛhābhipālinau gṛhābhipālinaḥ
Vocativegṛhābhipālin gṛhābhipālinau gṛhābhipālinaḥ
Accusativegṛhābhipālinam gṛhābhipālinau gṛhābhipālinaḥ
Instrumentalgṛhābhipālinā gṛhābhipālibhyām gṛhābhipālibhiḥ
Dativegṛhābhipāline gṛhābhipālibhyām gṛhābhipālibhyaḥ
Ablativegṛhābhipālinaḥ gṛhābhipālibhyām gṛhābhipālibhyaḥ
Genitivegṛhābhipālinaḥ gṛhābhipālinoḥ gṛhābhipālinām
Locativegṛhābhipālini gṛhābhipālinoḥ gṛhābhipāliṣu

Compound gṛhābhipāli -

Adverb -gṛhābhipāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria